Declension table of ?navārṇavaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenavārṇavaprakaraṇam navārṇavaprakaraṇe navārṇavaprakaraṇāni
Vocativenavārṇavaprakaraṇa navārṇavaprakaraṇe navārṇavaprakaraṇāni
Accusativenavārṇavaprakaraṇam navārṇavaprakaraṇe navārṇavaprakaraṇāni
Instrumentalnavārṇavaprakaraṇena navārṇavaprakaraṇābhyām navārṇavaprakaraṇaiḥ
Dativenavārṇavaprakaraṇāya navārṇavaprakaraṇābhyām navārṇavaprakaraṇebhyaḥ
Ablativenavārṇavaprakaraṇāt navārṇavaprakaraṇābhyām navārṇavaprakaraṇebhyaḥ
Genitivenavārṇavaprakaraṇasya navārṇavaprakaraṇayoḥ navārṇavaprakaraṇānām
Locativenavārṇavaprakaraṇe navārṇavaprakaraṇayoḥ navārṇavaprakaraṇeṣu

Compound navārṇavaprakaraṇa -

Adverb -navārṇavaprakaraṇam -navārṇavaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria