Declension table of ?navārṇava

Deva

NeuterSingularDualPlural
Nominativenavārṇavam navārṇave navārṇavāni
Vocativenavārṇava navārṇave navārṇavāni
Accusativenavārṇavam navārṇave navārṇavāni
Instrumentalnavārṇavena navārṇavābhyām navārṇavaiḥ
Dativenavārṇavāya navārṇavābhyām navārṇavebhyaḥ
Ablativenavārṇavāt navārṇavābhyām navārṇavebhyaḥ
Genitivenavārṇavasya navārṇavayoḥ navārṇavānām
Locativenavārṇave navārṇavayoḥ navārṇaveṣu

Compound navārṇava -

Adverb -navārṇavam -navārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria