Declension table of ?navaṣaṭka

Deva

NeuterSingularDualPlural
Nominativenavaṣaṭkam navaṣaṭke navaṣaṭkāni
Vocativenavaṣaṭka navaṣaṭke navaṣaṭkāni
Accusativenavaṣaṭkam navaṣaṭke navaṣaṭkāni
Instrumentalnavaṣaṭkena navaṣaṭkābhyām navaṣaṭkaiḥ
Dativenavaṣaṭkāya navaṣaṭkābhyām navaṣaṭkebhyaḥ
Ablativenavaṣaṭkāt navaṣaṭkābhyām navaṣaṭkebhyaḥ
Genitivenavaṣaṭkasya navaṣaṭkayoḥ navaṣaṭkānām
Locativenavaṣaṭke navaṣaṭkayoḥ navaṣaṭkeṣu

Compound navaṣaṭka -

Adverb -navaṣaṭkam -navaṣaṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria