Declension table of ?nartanasthāna

Deva

NeuterSingularDualPlural
Nominativenartanasthānam nartanasthāne nartanasthānāni
Vocativenartanasthāna nartanasthāne nartanasthānāni
Accusativenartanasthānam nartanasthāne nartanasthānāni
Instrumentalnartanasthānena nartanasthānābhyām nartanasthānaiḥ
Dativenartanasthānāya nartanasthānābhyām nartanasthānebhyaḥ
Ablativenartanasthānāt nartanasthānābhyām nartanasthānebhyaḥ
Genitivenartanasthānasya nartanasthānayoḥ nartanasthānānām
Locativenartanasthāne nartanasthānayoḥ nartanasthāneṣu

Compound nartanasthāna -

Adverb -nartanasthānam -nartanasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria