Declension table of ?nartanāgṛha

Deva

NeuterSingularDualPlural
Nominativenartanāgṛham nartanāgṛhe nartanāgṛhāṇi
Vocativenartanāgṛha nartanāgṛhe nartanāgṛhāṇi
Accusativenartanāgṛham nartanāgṛhe nartanāgṛhāṇi
Instrumentalnartanāgṛheṇa nartanāgṛhābhyām nartanāgṛhaiḥ
Dativenartanāgṛhāya nartanāgṛhābhyām nartanāgṛhebhyaḥ
Ablativenartanāgṛhāt nartanāgṛhābhyām nartanāgṛhebhyaḥ
Genitivenartanāgṛhasya nartanāgṛhayoḥ nartanāgṛhāṇām
Locativenartanāgṛhe nartanāgṛhayoḥ nartanāgṛheṣu

Compound nartanāgṛha -

Adverb -nartanāgṛham -nartanāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria