Declension table of ?nartakā

Deva

FeminineSingularDualPlural
Nominativenartakā nartake nartakāḥ
Vocativenartake nartake nartakāḥ
Accusativenartakām nartake nartakāḥ
Instrumentalnartakayā nartakābhyām nartakābhiḥ
Dativenartakāyai nartakābhyām nartakābhyaḥ
Ablativenartakāyāḥ nartakābhyām nartakābhyaḥ
Genitivenartakāyāḥ nartakayoḥ nartakānām
Locativenartakāyām nartakayoḥ nartakāsu

Adverb -nartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria