Declension table of ?narmasphūrja

Deva

MasculineSingularDualPlural
Nominativenarmasphūrjaḥ narmasphūrjau narmasphūrjāḥ
Vocativenarmasphūrja narmasphūrjau narmasphūrjāḥ
Accusativenarmasphūrjam narmasphūrjau narmasphūrjān
Instrumentalnarmasphūrjena narmasphūrjābhyām narmasphūrjaiḥ narmasphūrjebhiḥ
Dativenarmasphūrjāya narmasphūrjābhyām narmasphūrjebhyaḥ
Ablativenarmasphūrjāt narmasphūrjābhyām narmasphūrjebhyaḥ
Genitivenarmasphūrjasya narmasphūrjayoḥ narmasphūrjānām
Locativenarmasphūrje narmasphūrjayoḥ narmasphūrjeṣu

Compound narmasphūrja -

Adverb -narmasphūrjam -narmasphūrjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria