Declension table of ?narmadāṣṭaka

Deva

NeuterSingularDualPlural
Nominativenarmadāṣṭakam narmadāṣṭake narmadāṣṭakāni
Vocativenarmadāṣṭaka narmadāṣṭake narmadāṣṭakāni
Accusativenarmadāṣṭakam narmadāṣṭake narmadāṣṭakāni
Instrumentalnarmadāṣṭakena narmadāṣṭakābhyām narmadāṣṭakaiḥ
Dativenarmadāṣṭakāya narmadāṣṭakābhyām narmadāṣṭakebhyaḥ
Ablativenarmadāṣṭakāt narmadāṣṭakābhyām narmadāṣṭakebhyaḥ
Genitivenarmadāṣṭakasya narmadāṣṭakayoḥ narmadāṣṭakānām
Locativenarmadāṣṭake narmadāṣṭakayoḥ narmadāṣṭakeṣu

Compound narmadāṣṭaka -

Adverb -narmadāṣṭakam -narmadāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria