Declension table of ?narī

Deva

FeminineSingularDualPlural
Nominativenarī naryau naryaḥ
Vocativenari naryau naryaḥ
Accusativenarīm naryau narīḥ
Instrumentalnaryā narībhyām narībhiḥ
Dativenaryai narībhyām narībhyaḥ
Ablativenaryāḥ narībhyām narībhyaḥ
Genitivenaryāḥ naryoḥ narīṇām
Locativenaryām naryoḥ narīṣu

Compound nari - narī -

Adverb -nari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria