Declension table of ?nareśvaraparīkṣā

Deva

FeminineSingularDualPlural
Nominativenareśvaraparīkṣā nareśvaraparīkṣe nareśvaraparīkṣāḥ
Vocativenareśvaraparīkṣe nareśvaraparīkṣe nareśvaraparīkṣāḥ
Accusativenareśvaraparīkṣām nareśvaraparīkṣe nareśvaraparīkṣāḥ
Instrumentalnareśvaraparīkṣayā nareśvaraparīkṣābhyām nareśvaraparīkṣābhiḥ
Dativenareśvaraparīkṣāyai nareśvaraparīkṣābhyām nareśvaraparīkṣābhyaḥ
Ablativenareśvaraparīkṣāyāḥ nareśvaraparīkṣābhyām nareśvaraparīkṣābhyaḥ
Genitivenareśvaraparīkṣāyāḥ nareśvaraparīkṣayoḥ nareśvaraparīkṣāṇām
Locativenareśvaraparīkṣāyām nareśvaraparīkṣayoḥ nareśvaraparīkṣāsu

Adverb -nareśvaraparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria