Declension table of ?narendrāditya

Deva

MasculineSingularDualPlural
Nominativenarendrādityaḥ narendrādityau narendrādityāḥ
Vocativenarendrāditya narendrādityau narendrādityāḥ
Accusativenarendrādityam narendrādityau narendrādityān
Instrumentalnarendrādityena narendrādityābhyām narendrādityaiḥ narendrādityebhiḥ
Dativenarendrādityāya narendrādityābhyām narendrādityebhyaḥ
Ablativenarendrādityāt narendrādityābhyām narendrādityebhyaḥ
Genitivenarendrādityasya narendrādityayoḥ narendrādityānām
Locativenarendrāditye narendrādityayoḥ narendrādityeṣu

Compound narendrāditya -

Adverb -narendrādityam -narendrādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria