Declension table of ?narasiṃhadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativenarasiṃhadvādaśīvratam narasiṃhadvādaśīvrate narasiṃhadvādaśīvratāni
Vocativenarasiṃhadvādaśīvrata narasiṃhadvādaśīvrate narasiṃhadvādaśīvratāni
Accusativenarasiṃhadvādaśīvratam narasiṃhadvādaśīvrate narasiṃhadvādaśīvratāni
Instrumentalnarasiṃhadvādaśīvratena narasiṃhadvādaśīvratābhyām narasiṃhadvādaśīvrataiḥ
Dativenarasiṃhadvādaśīvratāya narasiṃhadvādaśīvratābhyām narasiṃhadvādaśīvratebhyaḥ
Ablativenarasiṃhadvādaśīvratāt narasiṃhadvādaśīvratābhyām narasiṃhadvādaśīvratebhyaḥ
Genitivenarasiṃhadvādaśīvratasya narasiṃhadvādaśīvratayoḥ narasiṃhadvādaśīvratānām
Locativenarasiṃhadvādaśīvrate narasiṃhadvādaśīvratayoḥ narasiṃhadvādaśīvrateṣu

Compound narasiṃhadvādaśīvrata -

Adverb -narasiṃhadvādaśīvratam -narasiṃhadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria