Declension table of ?narasiṃhadvādaśī

Deva

FeminineSingularDualPlural
Nominativenarasiṃhadvādaśī narasiṃhadvādaśyau narasiṃhadvādaśyaḥ
Vocativenarasiṃhadvādaśi narasiṃhadvādaśyau narasiṃhadvādaśyaḥ
Accusativenarasiṃhadvādaśīm narasiṃhadvādaśyau narasiṃhadvādaśīḥ
Instrumentalnarasiṃhadvādaśyā narasiṃhadvādaśībhyām narasiṃhadvādaśībhiḥ
Dativenarasiṃhadvādaśyai narasiṃhadvādaśībhyām narasiṃhadvādaśībhyaḥ
Ablativenarasiṃhadvādaśyāḥ narasiṃhadvādaśībhyām narasiṃhadvādaśībhyaḥ
Genitivenarasiṃhadvādaśyāḥ narasiṃhadvādaśyoḥ narasiṃhadvādaśīnām
Locativenarasiṃhadvādaśyām narasiṃhadvādaśyoḥ narasiṃhadvādaśīṣu

Compound narasiṃhadvādaśi - narasiṃhadvādaśī -

Adverb -narasiṃhadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria