Declension table of ?nararūpī

Deva

FeminineSingularDualPlural
Nominativenararūpī nararūpyau nararūpyaḥ
Vocativenararūpi nararūpyau nararūpyaḥ
Accusativenararūpīm nararūpyau nararūpīḥ
Instrumentalnararūpyā nararūpībhyām nararūpībhiḥ
Dativenararūpyai nararūpībhyām nararūpībhyaḥ
Ablativenararūpyāḥ nararūpībhyām nararūpībhyaḥ
Genitivenararūpyāḥ nararūpyoḥ nararūpīṇām
Locativenararūpyām nararūpyoḥ nararūpīṣu

Compound nararūpi - nararūpī -

Adverb -nararūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria