Declension table of ?nararūpa

Deva

MasculineSingularDualPlural
Nominativenararūpaḥ nararūpau nararūpāḥ
Vocativenararūpa nararūpau nararūpāḥ
Accusativenararūpam nararūpau nararūpān
Instrumentalnararūpeṇa nararūpābhyām nararūpaiḥ nararūpebhiḥ
Dativenararūpāya nararūpābhyām nararūpebhyaḥ
Ablativenararūpāt nararūpābhyām nararūpebhyaḥ
Genitivenararūpasya nararūpayoḥ nararūpāṇām
Locativenararūpe nararūpayoḥ nararūpeṣu

Compound nararūpa -

Adverb -nararūpam -nararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria