Declension table of ?narakottaraṇa

Deva

NeuterSingularDualPlural
Nominativenarakottaraṇam narakottaraṇe narakottaraṇāni
Vocativenarakottaraṇa narakottaraṇe narakottaraṇāni
Accusativenarakottaraṇam narakottaraṇe narakottaraṇāni
Instrumentalnarakottaraṇena narakottaraṇābhyām narakottaraṇaiḥ
Dativenarakottaraṇāya narakottaraṇābhyām narakottaraṇebhyaḥ
Ablativenarakottaraṇāt narakottaraṇābhyām narakottaraṇebhyaḥ
Genitivenarakottaraṇasya narakottaraṇayoḥ narakottaraṇānām
Locativenarakottaraṇe narakottaraṇayoḥ narakottaraṇeṣu

Compound narakottaraṇa -

Adverb -narakottaraṇam -narakottaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria