Declension table of ?narakasvargaprāptiprakāravarṇana

Deva

NeuterSingularDualPlural
Nominativenarakasvargaprāptiprakāravarṇanam narakasvargaprāptiprakāravarṇane narakasvargaprāptiprakāravarṇanāni
Vocativenarakasvargaprāptiprakāravarṇana narakasvargaprāptiprakāravarṇane narakasvargaprāptiprakāravarṇanāni
Accusativenarakasvargaprāptiprakāravarṇanam narakasvargaprāptiprakāravarṇane narakasvargaprāptiprakāravarṇanāni
Instrumentalnarakasvargaprāptiprakāravarṇanena narakasvargaprāptiprakāravarṇanābhyām narakasvargaprāptiprakāravarṇanaiḥ
Dativenarakasvargaprāptiprakāravarṇanāya narakasvargaprāptiprakāravarṇanābhyām narakasvargaprāptiprakāravarṇanebhyaḥ
Ablativenarakasvargaprāptiprakāravarṇanāt narakasvargaprāptiprakāravarṇanābhyām narakasvargaprāptiprakāravarṇanebhyaḥ
Genitivenarakasvargaprāptiprakāravarṇanasya narakasvargaprāptiprakāravarṇanayoḥ narakasvargaprāptiprakāravarṇanānām
Locativenarakasvargaprāptiprakāravarṇane narakasvargaprāptiprakāravarṇanayoḥ narakasvargaprāptiprakāravarṇaneṣu

Compound narakasvargaprāptiprakāravarṇana -

Adverb -narakasvargaprāptiprakāravarṇanam -narakasvargaprāptiprakāravarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria