Declension table of ?narakāsuravyāyoga

Deva

MasculineSingularDualPlural
Nominativenarakāsuravyāyogaḥ narakāsuravyāyogau narakāsuravyāyogāḥ
Vocativenarakāsuravyāyoga narakāsuravyāyogau narakāsuravyāyogāḥ
Accusativenarakāsuravyāyogam narakāsuravyāyogau narakāsuravyāyogān
Instrumentalnarakāsuravyāyogeṇa narakāsuravyāyogābhyām narakāsuravyāyogaiḥ narakāsuravyāyogebhiḥ
Dativenarakāsuravyāyogāya narakāsuravyāyogābhyām narakāsuravyāyogebhyaḥ
Ablativenarakāsuravyāyogāt narakāsuravyāyogābhyām narakāsuravyāyogebhyaḥ
Genitivenarakāsuravyāyogasya narakāsuravyāyogayoḥ narakāsuravyāyogāṇām
Locativenarakāsuravyāyoge narakāsuravyāyogayoḥ narakāsuravyāyogeṣu

Compound narakāsuravyāyoga -

Adverb -narakāsuravyāyogam -narakāsuravyāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria