Declension table of ?narakāntaka

Deva

MasculineSingularDualPlural
Nominativenarakāntakaḥ narakāntakau narakāntakāḥ
Vocativenarakāntaka narakāntakau narakāntakāḥ
Accusativenarakāntakam narakāntakau narakāntakān
Instrumentalnarakāntakena narakāntakābhyām narakāntakaiḥ narakāntakebhiḥ
Dativenarakāntakāya narakāntakābhyām narakāntakebhyaḥ
Ablativenarakāntakāt narakāntakābhyām narakāntakebhyaḥ
Genitivenarakāntakasya narakāntakayoḥ narakāntakānām
Locativenarakāntake narakāntakayoḥ narakāntakeṣu

Compound narakāntaka -

Adverb -narakāntakam -narakāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria