Declension table of ?narakāmaya

Deva

MasculineSingularDualPlural
Nominativenarakāmayaḥ narakāmayau narakāmayāḥ
Vocativenarakāmaya narakāmayau narakāmayāḥ
Accusativenarakāmayam narakāmayau narakāmayān
Instrumentalnarakāmayeṇa narakāmayābhyām narakāmayaiḥ narakāmayebhiḥ
Dativenarakāmayāya narakāmayābhyām narakāmayebhyaḥ
Ablativenarakāmayāt narakāmayābhyām narakāmayebhyaḥ
Genitivenarakāmayasya narakāmayayoḥ narakāmayāṇām
Locativenarakāmaye narakāmayayoḥ narakāmayeṣu

Compound narakāmaya -

Adverb -narakāmayam -narakāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria