Declension table of ?naraharideva

Deva

MasculineSingularDualPlural
Nominativenaraharidevaḥ naraharidevau naraharidevāḥ
Vocativenaraharideva naraharidevau naraharidevāḥ
Accusativenaraharidevam naraharidevau naraharidevān
Instrumentalnaraharidevena naraharidevābhyām naraharidevaiḥ naraharidevebhiḥ
Dativenaraharidevāya naraharidevābhyām naraharidevebhyaḥ
Ablativenaraharidevāt naraharidevābhyām naraharidevebhyaḥ
Genitivenaraharidevasya naraharidevayoḥ naraharidevānām
Locativenaraharideve naraharidevayoḥ naraharideveṣu

Compound naraharideva -

Adverb -naraharidevam -naraharidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria