Declension table of ?naradatta

Deva

MasculineSingularDualPlural
Nominativenaradattaḥ naradattau naradattāḥ
Vocativenaradatta naradattau naradattāḥ
Accusativenaradattam naradattau naradattān
Instrumentalnaradattena naradattābhyām naradattaiḥ naradattebhiḥ
Dativenaradattāya naradattābhyām naradattebhyaḥ
Ablativenaradattāt naradattābhyām naradattebhyaḥ
Genitivenaradattasya naradattayoḥ naradattānām
Locativenaradatte naradattayoḥ naradatteṣu

Compound naradatta -

Adverb -naradattam -naradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria