Declension table of ?narabhuj

Deva

NeuterSingularDualPlural
Nominativenarabhuk narabhujī narabhuñji
Vocativenarabhuk narabhujī narabhuñji
Accusativenarabhuk narabhujī narabhuñji
Instrumentalnarabhujā narabhugbhyām narabhugbhiḥ
Dativenarabhuje narabhugbhyām narabhugbhyaḥ
Ablativenarabhujaḥ narabhugbhyām narabhugbhyaḥ
Genitivenarabhujaḥ narabhujoḥ narabhujām
Locativenarabhuji narabhujoḥ narabhukṣu

Compound narabhuk -

Adverb -narabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria