Declension table of ?narādhāra

Deva

MasculineSingularDualPlural
Nominativenarādhāraḥ narādhārau narādhārāḥ
Vocativenarādhāra narādhārau narādhārāḥ
Accusativenarādhāram narādhārau narādhārān
Instrumentalnarādhāreṇa narādhārābhyām narādhāraiḥ narādhārebhiḥ
Dativenarādhārāya narādhārābhyām narādhārebhyaḥ
Ablativenarādhārāt narādhārābhyām narādhārebhyaḥ
Genitivenarādhārasya narādhārayoḥ narādhārāṇām
Locativenarādhāre narādhārayoḥ narādhāreṣu

Compound narādhāra -

Adverb -narādhāram -narādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria