Declension table of ?nandivega

Deva

MasculineSingularDualPlural
Nominativenandivegaḥ nandivegau nandivegāḥ
Vocativenandivega nandivegau nandivegāḥ
Accusativenandivegam nandivegau nandivegān
Instrumentalnandivegena nandivegābhyām nandivegaiḥ nandivegebhiḥ
Dativenandivegāya nandivegābhyām nandivegebhyaḥ
Ablativenandivegāt nandivegābhyām nandivegebhyaḥ
Genitivenandivegasya nandivegayoḥ nandivegānām
Locativenandivege nandivegayoḥ nandivegeṣu

Compound nandivega -

Adverb -nandivegam -nandivegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria