Declension table of ?nanditaru

Deva

MasculineSingularDualPlural
Nominativenanditaruḥ nanditarū nanditaravaḥ
Vocativenanditaro nanditarū nanditaravaḥ
Accusativenanditarum nanditarū nanditarūn
Instrumentalnanditaruṇā nanditarubhyām nanditarubhiḥ
Dativenanditarave nanditarubhyām nanditarubhyaḥ
Ablativenanditaroḥ nanditarubhyām nanditarubhyaḥ
Genitivenanditaroḥ nanditarvoḥ nanditarūṇām
Locativenanditarau nanditarvoḥ nanditaruṣu

Compound nanditaru -

Adverb -nanditaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria