Declension table of ?nandinītīrtha

Deva

NeuterSingularDualPlural
Nominativenandinītīrtham nandinītīrthe nandinītīrthāni
Vocativenandinītīrtha nandinītīrthe nandinītīrthāni
Accusativenandinītīrtham nandinītīrthe nandinītīrthāni
Instrumentalnandinītīrthena nandinītīrthābhyām nandinītīrthaiḥ
Dativenandinītīrthāya nandinītīrthābhyām nandinītīrthebhyaḥ
Ablativenandinītīrthāt nandinītīrthābhyām nandinītīrthebhyaḥ
Genitivenandinītīrthasya nandinītīrthayoḥ nandinītīrthānām
Locativenandinītīrthe nandinītīrthayoḥ nandinītīrtheṣu

Compound nandinītīrtha -

Adverb -nandinītīrtham -nandinītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria