Declension table of ?nandimukhasughoṣāvadāna

Deva

NeuterSingularDualPlural
Nominativenandimukhasughoṣāvadānam nandimukhasughoṣāvadāne nandimukhasughoṣāvadānāni
Vocativenandimukhasughoṣāvadāna nandimukhasughoṣāvadāne nandimukhasughoṣāvadānāni
Accusativenandimukhasughoṣāvadānam nandimukhasughoṣāvadāne nandimukhasughoṣāvadānāni
Instrumentalnandimukhasughoṣāvadānena nandimukhasughoṣāvadānābhyām nandimukhasughoṣāvadānaiḥ
Dativenandimukhasughoṣāvadānāya nandimukhasughoṣāvadānābhyām nandimukhasughoṣāvadānebhyaḥ
Ablativenandimukhasughoṣāvadānāt nandimukhasughoṣāvadānābhyām nandimukhasughoṣāvadānebhyaḥ
Genitivenandimukhasughoṣāvadānasya nandimukhasughoṣāvadānayoḥ nandimukhasughoṣāvadānānām
Locativenandimukhasughoṣāvadāne nandimukhasughoṣāvadānayoḥ nandimukhasughoṣāvadāneṣu

Compound nandimukhasughoṣāvadāna -

Adverb -nandimukhasughoṣāvadānam -nandimukhasughoṣāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria