Declension table of ?nandikeśvaratārāvalī

Deva

FeminineSingularDualPlural
Nominativenandikeśvaratārāvalī nandikeśvaratārāvalyau nandikeśvaratārāvalyaḥ
Vocativenandikeśvaratārāvali nandikeśvaratārāvalyau nandikeśvaratārāvalyaḥ
Accusativenandikeśvaratārāvalīm nandikeśvaratārāvalyau nandikeśvaratārāvalīḥ
Instrumentalnandikeśvaratārāvalyā nandikeśvaratārāvalībhyām nandikeśvaratārāvalībhiḥ
Dativenandikeśvaratārāvalyai nandikeśvaratārāvalībhyām nandikeśvaratārāvalībhyaḥ
Ablativenandikeśvaratārāvalyāḥ nandikeśvaratārāvalībhyām nandikeśvaratārāvalībhyaḥ
Genitivenandikeśvaratārāvalyāḥ nandikeśvaratārāvalyoḥ nandikeśvaratārāvalīnām
Locativenandikeśvaratārāvalyām nandikeśvaratārāvalyoḥ nandikeśvaratārāvalīṣu

Compound nandikeśvaratārāvali - nandikeśvaratārāvalī -

Adverb -nandikeśvaratārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria