Declension table of ?nandikāvarta

Deva

MasculineSingularDualPlural
Nominativenandikāvartaḥ nandikāvartau nandikāvartāḥ
Vocativenandikāvarta nandikāvartau nandikāvartāḥ
Accusativenandikāvartam nandikāvartau nandikāvartān
Instrumentalnandikāvartena nandikāvartābhyām nandikāvartaiḥ nandikāvartebhiḥ
Dativenandikāvartāya nandikāvartābhyām nandikāvartebhyaḥ
Ablativenandikāvartāt nandikāvartābhyām nandikāvartebhyaḥ
Genitivenandikāvartasya nandikāvartayoḥ nandikāvartānām
Locativenandikāvarte nandikāvartayoḥ nandikāvarteṣu

Compound nandikāvarta -

Adverb -nandikāvartam -nandikāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria