Declension table of ?nandīśvarapurāṇa

Deva

NeuterSingularDualPlural
Nominativenandīśvarapurāṇam nandīśvarapurāṇe nandīśvarapurāṇāni
Vocativenandīśvarapurāṇa nandīśvarapurāṇe nandīśvarapurāṇāni
Accusativenandīśvarapurāṇam nandīśvarapurāṇe nandīśvarapurāṇāni
Instrumentalnandīśvarapurāṇena nandīśvarapurāṇābhyām nandīśvarapurāṇaiḥ
Dativenandīśvarapurāṇāya nandīśvarapurāṇābhyām nandīśvarapurāṇebhyaḥ
Ablativenandīśvarapurāṇāt nandīśvarapurāṇābhyām nandīśvarapurāṇebhyaḥ
Genitivenandīśvarapurāṇasya nandīśvarapurāṇayoḥ nandīśvarapurāṇānām
Locativenandīśvarapurāṇe nandīśvarapurāṇayoḥ nandīśvarapurāṇeṣu

Compound nandīśvarapurāṇa -

Adverb -nandīśvarapurāṇam -nandīśvarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria