Declension table of ?nandīśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativenandīśvaramāhātmyam nandīśvaramāhātmye nandīśvaramāhātmyāni
Vocativenandīśvaramāhātmya nandīśvaramāhātmye nandīśvaramāhātmyāni
Accusativenandīśvaramāhātmyam nandīśvaramāhātmye nandīśvaramāhātmyāni
Instrumentalnandīśvaramāhātmyena nandīśvaramāhātmyābhyām nandīśvaramāhātmyaiḥ
Dativenandīśvaramāhātmyāya nandīśvaramāhātmyābhyām nandīśvaramāhātmyebhyaḥ
Ablativenandīśvaramāhātmyāt nandīśvaramāhātmyābhyām nandīśvaramāhātmyebhyaḥ
Genitivenandīśvaramāhātmyasya nandīśvaramāhātmyayoḥ nandīśvaramāhātmyānām
Locativenandīśvaramāhātmye nandīśvaramāhātmyayoḥ nandīśvaramāhātmyeṣu

Compound nandīśvaramāhātmya -

Adverb -nandīśvaramāhātmyam -nandīśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria