Declension table of ?nandigrāmadarśana

Deva

NeuterSingularDualPlural
Nominativenandigrāmadarśanam nandigrāmadarśane nandigrāmadarśanāni
Vocativenandigrāmadarśana nandigrāmadarśane nandigrāmadarśanāni
Accusativenandigrāmadarśanam nandigrāmadarśane nandigrāmadarśanāni
Instrumentalnandigrāmadarśanena nandigrāmadarśanābhyām nandigrāmadarśanaiḥ
Dativenandigrāmadarśanāya nandigrāmadarśanābhyām nandigrāmadarśanebhyaḥ
Ablativenandigrāmadarśanāt nandigrāmadarśanābhyām nandigrāmadarśanebhyaḥ
Genitivenandigrāmadarśanasya nandigrāmadarśanayoḥ nandigrāmadarśanānām
Locativenandigrāmadarśane nandigrāmadarśanayoḥ nandigrāmadarśaneṣu

Compound nandigrāmadarśana -

Adverb -nandigrāmadarśanam -nandigrāmadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria