Declension table of ?nandayanta

Deva

NeuterSingularDualPlural
Nominativenandayantam nandayante nandayantāni
Vocativenandayanta nandayante nandayantāni
Accusativenandayantam nandayante nandayantāni
Instrumentalnandayantena nandayantābhyām nandayantaiḥ
Dativenandayantāya nandayantābhyām nandayantebhyaḥ
Ablativenandayantāt nandayantābhyām nandayantebhyaḥ
Genitivenandayantasya nandayantayoḥ nandayantānām
Locativenandayante nandayantayoḥ nandayanteṣu

Compound nandayanta -

Adverb -nandayantam -nandayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria