Declension table of ?nandathu

Deva

MasculineSingularDualPlural
Nominativenandathuḥ nandathū nandathavaḥ
Vocativenandatho nandathū nandathavaḥ
Accusativenandathum nandathū nandathūn
Instrumentalnandathunā nandathubhyām nandathubhiḥ
Dativenandathave nandathubhyām nandathubhyaḥ
Ablativenandathoḥ nandathubhyām nandathubhyaḥ
Genitivenandathoḥ nandathvoḥ nandathūnām
Locativenandathau nandathvoḥ nandathuṣu

Compound nandathu -

Adverb -nandathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria