Declension table of ?nandasūnu

Deva

MasculineSingularDualPlural
Nominativenandasūnuḥ nandasūnū nandasūnavaḥ
Vocativenandasūno nandasūnū nandasūnavaḥ
Accusativenandasūnum nandasūnū nandasūnūn
Instrumentalnandasūnunā nandasūnubhyām nandasūnubhiḥ
Dativenandasūnave nandasūnubhyām nandasūnubhyaḥ
Ablativenandasūnoḥ nandasūnubhyām nandasūnubhyaḥ
Genitivenandasūnoḥ nandasūnvoḥ nandasūnūnām
Locativenandasūnau nandasūnvoḥ nandasūnuṣu

Compound nandasūnu -

Adverb -nandasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria