Declension table of ?nandalāla

Deva

MasculineSingularDualPlural
Nominativenandalālaḥ nandalālau nandalālāḥ
Vocativenandalāla nandalālau nandalālāḥ
Accusativenandalālam nandalālau nandalālān
Instrumentalnandalālena nandalālābhyām nandalālaiḥ nandalālebhiḥ
Dativenandalālāya nandalālābhyām nandalālebhyaḥ
Ablativenandalālāt nandalālābhyām nandalālebhyaḥ
Genitivenandalālasya nandalālayoḥ nandalālānām
Locativenandalāle nandalālayoḥ nandalāleṣu

Compound nandalāla -

Adverb -nandalālam -nandalālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria