Declension table of ?nandāpurāṇa

Deva

NeuterSingularDualPlural
Nominativenandāpurāṇam nandāpurāṇe nandāpurāṇāni
Vocativenandāpurāṇa nandāpurāṇe nandāpurāṇāni
Accusativenandāpurāṇam nandāpurāṇe nandāpurāṇāni
Instrumentalnandāpurāṇena nandāpurāṇābhyām nandāpurāṇaiḥ
Dativenandāpurāṇāya nandāpurāṇābhyām nandāpurāṇebhyaḥ
Ablativenandāpurāṇāt nandāpurāṇābhyām nandāpurāṇebhyaḥ
Genitivenandāpurāṇasya nandāpurāṇayoḥ nandāpurāṇānām
Locativenandāpurāṇe nandāpurāṇayoḥ nandāpurāṇeṣu

Compound nandāpurāṇa -

Adverb -nandāpurāṇam -nandāpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria