Declension table of ?namramūrti

Deva

NeuterSingularDualPlural
Nominativenamramūrti namramūrtinī namramūrtīni
Vocativenamramūrti namramūrtinī namramūrtīni
Accusativenamramūrti namramūrtinī namramūrtīni
Instrumentalnamramūrtinā namramūrtibhyām namramūrtibhiḥ
Dativenamramūrtine namramūrtibhyām namramūrtibhyaḥ
Ablativenamramūrtinaḥ namramūrtibhyām namramūrtibhyaḥ
Genitivenamramūrtinaḥ namramūrtinoḥ namramūrtīnām
Locativenamramūrtini namramūrtinoḥ namramūrtiṣu

Compound namramūrti -

Adverb -namramūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria