Declension table of ?namrāṅgī

Deva

FeminineSingularDualPlural
Nominativenamrāṅgī namrāṅgyau namrāṅgyaḥ
Vocativenamrāṅgi namrāṅgyau namrāṅgyaḥ
Accusativenamrāṅgīm namrāṅgyau namrāṅgīḥ
Instrumentalnamrāṅgyā namrāṅgībhyām namrāṅgībhiḥ
Dativenamrāṅgyai namrāṅgībhyām namrāṅgībhyaḥ
Ablativenamrāṅgyāḥ namrāṅgībhyām namrāṅgībhyaḥ
Genitivenamrāṅgyāḥ namrāṅgyoḥ namrāṅgīṇām
Locativenamrāṅgyām namrāṅgyoḥ namrāṅgīṣu

Compound namrāṅgi - namrāṅgī -

Adverb -namrāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria