Declension table of ?namrāṅga

Deva

NeuterSingularDualPlural
Nominativenamrāṅgam namrāṅge namrāṅgāṇi
Vocativenamrāṅga namrāṅge namrāṅgāṇi
Accusativenamrāṅgam namrāṅge namrāṅgāṇi
Instrumentalnamrāṅgeṇa namrāṅgābhyām namrāṅgaiḥ
Dativenamrāṅgāya namrāṅgābhyām namrāṅgebhyaḥ
Ablativenamrāṅgāt namrāṅgābhyām namrāṅgebhyaḥ
Genitivenamrāṅgasya namrāṅgayoḥ namrāṅgāṇām
Locativenamrāṅge namrāṅgayoḥ namrāṅgeṣu

Compound namrāṅga -

Adverb -namrāṅgam -namrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria