Declension table of ?namovṛktivat

Deva

NeuterSingularDualPlural
Nominativenamovṛktivat namovṛktivantī namovṛktivatī namovṛktivanti
Vocativenamovṛktivat namovṛktivantī namovṛktivatī namovṛktivanti
Accusativenamovṛktivat namovṛktivantī namovṛktivatī namovṛktivanti
Instrumentalnamovṛktivatā namovṛktivadbhyām namovṛktivadbhiḥ
Dativenamovṛktivate namovṛktivadbhyām namovṛktivadbhyaḥ
Ablativenamovṛktivataḥ namovṛktivadbhyām namovṛktivadbhyaḥ
Genitivenamovṛktivataḥ namovṛktivatoḥ namovṛktivatām
Locativenamovṛktivati namovṛktivatoḥ namovṛktivatsu

Adverb -namovṛktivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria