Declension table of ?nalvaṇa

Deva

NeuterSingularDualPlural
Nominativenalvaṇam nalvaṇe nalvaṇāni
Vocativenalvaṇa nalvaṇe nalvaṇāni
Accusativenalvaṇam nalvaṇe nalvaṇāni
Instrumentalnalvaṇena nalvaṇābhyām nalvaṇaiḥ
Dativenalvaṇāya nalvaṇābhyām nalvaṇebhyaḥ
Ablativenalvaṇāt nalvaṇābhyām nalvaṇebhyaḥ
Genitivenalvaṇasya nalvaṇayoḥ nalvaṇānām
Locativenalvaṇe nalvaṇayoḥ nalvaṇeṣu

Compound nalvaṇa -

Adverb -nalvaṇam -nalvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria