Declension table of ?nalinīdalamaya

Deva

MasculineSingularDualPlural
Nominativenalinīdalamayaḥ nalinīdalamayau nalinīdalamayāḥ
Vocativenalinīdalamaya nalinīdalamayau nalinīdalamayāḥ
Accusativenalinīdalamayam nalinīdalamayau nalinīdalamayān
Instrumentalnalinīdalamayena nalinīdalamayābhyām nalinīdalamayaiḥ nalinīdalamayebhiḥ
Dativenalinīdalamayāya nalinīdalamayābhyām nalinīdalamayebhyaḥ
Ablativenalinīdalamayāt nalinīdalamayābhyām nalinīdalamayebhyaḥ
Genitivenalinīdalamayasya nalinīdalamayayoḥ nalinīdalamayānām
Locativenalinīdalamaye nalinīdalamayayoḥ nalinīdalamayeṣu

Compound nalinīdalamaya -

Adverb -nalinīdalamayam -nalinīdalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria