Declension table of ?nalakūbarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativenalakūbarasaṃhitā nalakūbarasaṃhite nalakūbarasaṃhitāḥ
Vocativenalakūbarasaṃhite nalakūbarasaṃhite nalakūbarasaṃhitāḥ
Accusativenalakūbarasaṃhitām nalakūbarasaṃhite nalakūbarasaṃhitāḥ
Instrumentalnalakūbarasaṃhitayā nalakūbarasaṃhitābhyām nalakūbarasaṃhitābhiḥ
Dativenalakūbarasaṃhitāyai nalakūbarasaṃhitābhyām nalakūbarasaṃhitābhyaḥ
Ablativenalakūbarasaṃhitāyāḥ nalakūbarasaṃhitābhyām nalakūbarasaṃhitābhyaḥ
Genitivenalakūbarasaṃhitāyāḥ nalakūbarasaṃhitayoḥ nalakūbarasaṃhitānām
Locativenalakūbarasaṃhitāyām nalakūbarasaṃhitayoḥ nalakūbarasaṃhitāsu

Adverb -nalakūbarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria