Declension table of ?naivāsika

Deva

MasculineSingularDualPlural
Nominativenaivāsikaḥ naivāsikau naivāsikāḥ
Vocativenaivāsika naivāsikau naivāsikāḥ
Accusativenaivāsikam naivāsikau naivāsikān
Instrumentalnaivāsikena naivāsikābhyām naivāsikaiḥ naivāsikebhiḥ
Dativenaivāsikāya naivāsikābhyām naivāsikebhyaḥ
Ablativenaivāsikāt naivāsikābhyām naivāsikebhyaḥ
Genitivenaivāsikasya naivāsikayoḥ naivāsikānām
Locativenaivāsike naivāsikayoḥ naivāsikeṣu

Compound naivāsika -

Adverb -naivāsikam -naivāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria