Declension table of ?naityaka

Deva

MasculineSingularDualPlural
Nominativenaityakaḥ naityakau naityakāḥ
Vocativenaityaka naityakau naityakāḥ
Accusativenaityakam naityakau naityakān
Instrumentalnaityakena naityakābhyām naityakaiḥ naityakebhiḥ
Dativenaityakāya naityakābhyām naityakebhyaḥ
Ablativenaityakāt naityakābhyām naityakebhyaḥ
Genitivenaityakasya naityakayoḥ naityakānām
Locativenaityake naityakayoḥ naityakeṣu

Compound naityaka -

Adverb -naityakam -naityakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria