Declension table of ?nairvedhika

Deva

NeuterSingularDualPlural
Nominativenairvedhikam nairvedhike nairvedhikāni
Vocativenairvedhika nairvedhike nairvedhikāni
Accusativenairvedhikam nairvedhike nairvedhikāni
Instrumentalnairvedhikena nairvedhikābhyām nairvedhikaiḥ
Dativenairvedhikāya nairvedhikābhyām nairvedhikebhyaḥ
Ablativenairvedhikāt nairvedhikābhyām nairvedhikebhyaḥ
Genitivenairvedhikasya nairvedhikayoḥ nairvedhikānām
Locativenairvedhike nairvedhikayoḥ nairvedhikeṣu

Compound nairvedhika -

Adverb -nairvedhikam -nairvedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria