Declension table of ?nairvedhika

Deva

MasculineSingularDualPlural
Nominativenairvedhikaḥ nairvedhikau nairvedhikāḥ
Vocativenairvedhika nairvedhikau nairvedhikāḥ
Accusativenairvedhikam nairvedhikau nairvedhikān
Instrumentalnairvedhikena nairvedhikābhyām nairvedhikaiḥ nairvedhikebhiḥ
Dativenairvedhikāya nairvedhikābhyām nairvedhikebhyaḥ
Ablativenairvedhikāt nairvedhikābhyām nairvedhikebhyaḥ
Genitivenairvedhikasya nairvedhikayoḥ nairvedhikānām
Locativenairvedhike nairvedhikayoḥ nairvedhikeṣu

Compound nairvedhika -

Adverb -nairvedhikam -nairvedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria