Declension table of ?nairmāṇikā

Deva

FeminineSingularDualPlural
Nominativenairmāṇikā nairmāṇike nairmāṇikāḥ
Vocativenairmāṇike nairmāṇike nairmāṇikāḥ
Accusativenairmāṇikām nairmāṇike nairmāṇikāḥ
Instrumentalnairmāṇikayā nairmāṇikābhyām nairmāṇikābhiḥ
Dativenairmāṇikāyai nairmāṇikābhyām nairmāṇikābhyaḥ
Ablativenairmāṇikāyāḥ nairmāṇikābhyām nairmāṇikābhyaḥ
Genitivenairmāṇikāyāḥ nairmāṇikayoḥ nairmāṇikānām
Locativenairmāṇikāyām nairmāṇikayoḥ nairmāṇikāsu

Adverb -nairmāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria